Mihir
Help me with a sanskrit chant!! लक्ष्मी माँ की आरती | Try to decipher these lyrics spelling might not be correct. और हो सके तो Audio भी | भाग्यादा प्रस्न वदना सौभाग्यदा अभाय्प्रथा मनिकनिर नानाविथैर भूसिथम |
2013년 7월 29일 오후 4:20
답변 · 10
मैं ये समझ पाया - भाग्यदां प्रसन्नवदनां सौभाग्यदां अभयप्रदां मणिगणैः नानाविधैः भूषिताम् (सदा शक्ति) - भाग्य देने वालीं, प्रसन्नवदना, सौभाग्य देने वालीं, अभय देने वालीं, रत्नों, मणियों से सुसज्जित (को ..)
2013년 7월 30일
I can't read it, but if it's Om Mane Padme Hum, I can give you a fine rendition of it.
2013년 7월 29일
This is not complete Shaloka but a part taken from Lakshmi Ashtotrashatnaamavali 108 names of Goddess Lakshmi: वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यां अभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ i bow to the one who has lotus in her hand, has a pleasant happy face, who gives good fortune and destiny, gives refuge (fearlessness) with her hand (posture), who is adorned with lots of gems and other ways, who gives the vrey much desired fruits to teh devotees, is attended upon by viShNu, shiva, brahmA and others, behind whom are lotus, conch and other opulence and who is always with power. i.e. i bow to goddess lakShmI.
2021년 9월 18일
श्रीलक्ष्मीध्यानम् सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् । हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥ भूयात् भूयॊ द्विपद्माभयवरदकरा तप्तकार्तस्वराभा रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालॆपनाढ्या । नाना कल्पाभिरामा स्मितमधुरमुखी सर्वगीर्वाणवनद्या पद्माक्षी पद्मनाभॊरसिकृतवसतिः पद्मगा श्री श्रियॆ वः ॥ २ ॥ वन्दॆ पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सॆवितां पार्श्वॆ पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ३ ॥
2013년 8월 31일
यह मेरे ख्याल से लक्ष्मी जी के १०८ शोलोको में से एक हे| Here is link to the song. http://www.youtube.com/watch?v=GI4iHTR_FUM
2013년 7월 29일
더 보기
아직도 답을 찾지 못하셨나요?
질문을 남겨보세요. 원어민이 도움을 줄 수 있을 거예요!